Declension table of ?āraṇyagāna

Deva

NeuterSingularDualPlural
Nominativeāraṇyagānam āraṇyagāne āraṇyagānāni
Vocativeāraṇyagāna āraṇyagāne āraṇyagānāni
Accusativeāraṇyagānam āraṇyagāne āraṇyagānāni
Instrumentalāraṇyagānena āraṇyagānābhyām āraṇyagānaiḥ
Dativeāraṇyagānāya āraṇyagānābhyām āraṇyagānebhyaḥ
Ablativeāraṇyagānāt āraṇyagānābhyām āraṇyagānebhyaḥ
Genitiveāraṇyagānasya āraṇyagānayoḥ āraṇyagānānām
Locativeāraṇyagāne āraṇyagānayoḥ āraṇyagāneṣu

Compound āraṇyagāna -

Adverb -āraṇyagānam -āraṇyagānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria