Declension table of ?āraṇeyaparvan

Deva

NeuterSingularDualPlural
Nominativeāraṇeyaparva āraṇeyaparvṇī āraṇeyaparvaṇī āraṇeyaparvāṇi
Vocativeāraṇeyaparvan āraṇeyaparva āraṇeyaparvṇī āraṇeyaparvaṇī āraṇeyaparvāṇi
Accusativeāraṇeyaparva āraṇeyaparvṇī āraṇeyaparvaṇī āraṇeyaparvāṇi
Instrumentalāraṇeyaparvaṇā āraṇeyaparvabhyām āraṇeyaparvabhiḥ
Dativeāraṇeyaparvaṇe āraṇeyaparvabhyām āraṇeyaparvabhyaḥ
Ablativeāraṇeyaparvaṇaḥ āraṇeyaparvabhyām āraṇeyaparvabhyaḥ
Genitiveāraṇeyaparvaṇaḥ āraṇeyaparvaṇoḥ āraṇeyaparvaṇām
Locativeāraṇeyaparvaṇi āraṇeyaparvaṇoḥ āraṇeyaparvasu

Compound āraṇeyaparva -

Adverb -āraṇeyaparva -āraṇeyaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria