Declension table of ?āraṇeya

Deva

NeuterSingularDualPlural
Nominativeāraṇeyam āraṇeye āraṇeyāni
Vocativeāraṇeya āraṇeye āraṇeyāni
Accusativeāraṇeyam āraṇeye āraṇeyāni
Instrumentalāraṇeyena āraṇeyābhyām āraṇeyaiḥ
Dativeāraṇeyāya āraṇeyābhyām āraṇeyebhyaḥ
Ablativeāraṇeyāt āraṇeyābhyām āraṇeyebhyaḥ
Genitiveāraṇeyasya āraṇeyayoḥ āraṇeyānām
Locativeāraṇeye āraṇeyayoḥ āraṇeyeṣu

Compound āraṇeya -

Adverb -āraṇeyam -āraṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria