Declension table of ?āraḍava

Deva

MasculineSingularDualPlural
Nominativeāraḍavaḥ āraḍavau āraḍavāḥ
Vocativeāraḍava āraḍavau āraḍavāḥ
Accusativeāraḍavam āraḍavau āraḍavān
Instrumentalāraḍavena āraḍavābhyām āraḍavaiḥ āraḍavebhiḥ
Dativeāraḍavāya āraḍavābhyām āraḍavebhyaḥ
Ablativeāraḍavāt āraḍavābhyām āraḍavebhyaḥ
Genitiveāraḍavasya āraḍavayoḥ āraḍavānām
Locativeāraḍave āraḍavayoḥ āraḍaveṣu

Compound āraḍava -

Adverb -āraḍavam -āraḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria