Declension table of ?ārṣikya

Deva

NeuterSingularDualPlural
Nominativeārṣikyam ārṣikye ārṣikyāṇi
Vocativeārṣikya ārṣikye ārṣikyāṇi
Accusativeārṣikyam ārṣikye ārṣikyāṇi
Instrumentalārṣikyeṇa ārṣikyābhyām ārṣikyaiḥ
Dativeārṣikyāya ārṣikyābhyām ārṣikyebhyaḥ
Ablativeārṣikyāt ārṣikyābhyām ārṣikyebhyaḥ
Genitiveārṣikyasya ārṣikyayoḥ ārṣikyāṇām
Locativeārṣikye ārṣikyayoḥ ārṣikyeṣu

Compound ārṣikya -

Adverb -ārṣikyam -ārṣikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria