Declension table of ?ārṣiṇeśva

Deva

MasculineSingularDualPlural
Nominativeārṣiṇeśvaḥ ārṣiṇeśvau ārṣiṇeśvāḥ
Vocativeārṣiṇeśva ārṣiṇeśvau ārṣiṇeśvāḥ
Accusativeārṣiṇeśvam ārṣiṇeśvau ārṣiṇeśvān
Instrumentalārṣiṇeśvena ārṣiṇeśvābhyām ārṣiṇeśvaiḥ ārṣiṇeśvebhiḥ
Dativeārṣiṇeśvāya ārṣiṇeśvābhyām ārṣiṇeśvebhyaḥ
Ablativeārṣiṇeśvāt ārṣiṇeśvābhyām ārṣiṇeśvebhyaḥ
Genitiveārṣiṇeśvasya ārṣiṇeśvayoḥ ārṣiṇeśvānām
Locativeārṣiṇeśve ārṣiṇeśvayoḥ ārṣiṇeśveṣu

Compound ārṣiṇeśva -

Adverb -ārṣiṇeśvam -ārṣiṇeśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria