Declension table of ?ārṣabhya

Deva

NeuterSingularDualPlural
Nominativeārṣabhyam ārṣabhye ārṣabhyāṇi
Vocativeārṣabhya ārṣabhye ārṣabhyāṇi
Accusativeārṣabhyam ārṣabhye ārṣabhyāṇi
Instrumentalārṣabhyeṇa ārṣabhyābhyām ārṣabhyaiḥ
Dativeārṣabhyāya ārṣabhyābhyām ārṣabhyebhyaḥ
Ablativeārṣabhyāt ārṣabhyābhyām ārṣabhyebhyaḥ
Genitiveārṣabhyasya ārṣabhyayoḥ ārṣabhyāṇām
Locativeārṣabhye ārṣabhyayoḥ ārṣabhyeṣu

Compound ārṣabhya -

Adverb -ārṣabhyam -ārṣabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria