Declension table of ?ārṣabhya

Deva

MasculineSingularDualPlural
Nominativeārṣabhyaḥ ārṣabhyau ārṣabhyāḥ
Vocativeārṣabhya ārṣabhyau ārṣabhyāḥ
Accusativeārṣabhyam ārṣabhyau ārṣabhyān
Instrumentalārṣabhyeṇa ārṣabhyābhyām ārṣabhyaiḥ ārṣabhyebhiḥ
Dativeārṣabhyāya ārṣabhyābhyām ārṣabhyebhyaḥ
Ablativeārṣabhyāt ārṣabhyābhyām ārṣabhyebhyaḥ
Genitiveārṣabhyasya ārṣabhyayoḥ ārṣabhyāṇām
Locativeārṣabhye ārṣabhyayoḥ ārṣabhyeṣu

Compound ārṣabhya -

Adverb -ārṣabhyam -ārṣabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria