Declension table of ?ārṣandhara

Deva

NeuterSingularDualPlural
Nominativeārṣandharam ārṣandhare ārṣandharāṇi
Vocativeārṣandhara ārṣandhare ārṣandharāṇi
Accusativeārṣandharam ārṣandhare ārṣandharāṇi
Instrumentalārṣandhareṇa ārṣandharābhyām ārṣandharaiḥ
Dativeārṣandharāya ārṣandharābhyām ārṣandharebhyaḥ
Ablativeārṣandharāt ārṣandharābhyām ārṣandharebhyaḥ
Genitiveārṣandharasya ārṣandharayoḥ ārṣandharāṇām
Locativeārṣandhare ārṣandharayoḥ ārṣandhareṣu

Compound ārṣandhara -

Adverb -ārṣandharam -ārṣandharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria