Declension table of ?ārṣṭiṣeṇa

Deva

MasculineSingularDualPlural
Nominativeārṣṭiṣeṇaḥ ārṣṭiṣeṇau ārṣṭiṣeṇāḥ
Vocativeārṣṭiṣeṇa ārṣṭiṣeṇau ārṣṭiṣeṇāḥ
Accusativeārṣṭiṣeṇam ārṣṭiṣeṇau ārṣṭiṣeṇān
Instrumentalārṣṭiṣeṇena ārṣṭiṣeṇābhyām ārṣṭiṣeṇaiḥ ārṣṭiṣeṇebhiḥ
Dativeārṣṭiṣeṇāya ārṣṭiṣeṇābhyām ārṣṭiṣeṇebhyaḥ
Ablativeārṣṭiṣeṇāt ārṣṭiṣeṇābhyām ārṣṭiṣeṇebhyaḥ
Genitiveārṣṭiṣeṇasya ārṣṭiṣeṇayoḥ ārṣṭiṣeṇānām
Locativeārṣṭiṣeṇe ārṣṭiṣeṇayoḥ ārṣṭiṣeṇeṣu

Compound ārṣṭiṣeṇa -

Adverb -ārṣṭiṣeṇam -ārṣṭiṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria