Declension table of ?ārṇava

Deva

MasculineSingularDualPlural
Nominativeārṇavaḥ ārṇavau ārṇavāḥ
Vocativeārṇava ārṇavau ārṇavāḥ
Accusativeārṇavam ārṇavau ārṇavān
Instrumentalārṇavena ārṇavābhyām ārṇavaiḥ ārṇavebhiḥ
Dativeārṇavāya ārṇavābhyām ārṇavebhyaḥ
Ablativeārṇavāt ārṇavābhyām ārṇavebhyaḥ
Genitiveārṇavasya ārṇavayoḥ ārṇavānām
Locativeārṇave ārṇavayoḥ ārṇaveṣu

Compound ārṇava -

Adverb -ārṇavam -ārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria