Declension table of ?āpyeyatva

Deva

NeuterSingularDualPlural
Nominativeāpyeyatvam āpyeyatve āpyeyatvāni
Vocativeāpyeyatva āpyeyatve āpyeyatvāni
Accusativeāpyeyatvam āpyeyatve āpyeyatvāni
Instrumentalāpyeyatvena āpyeyatvābhyām āpyeyatvaiḥ
Dativeāpyeyatvāya āpyeyatvābhyām āpyeyatvebhyaḥ
Ablativeāpyeyatvāt āpyeyatvābhyām āpyeyatvebhyaḥ
Genitiveāpyeyatvasya āpyeyatvayoḥ āpyeyatvānām
Locativeāpyeyatve āpyeyatvayoḥ āpyeyatveṣu

Compound āpyeyatva -

Adverb -āpyeyatvam -āpyeyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria