Declension table of ?āpyāyanaśīla

Deva

NeuterSingularDualPlural
Nominativeāpyāyanaśīlam āpyāyanaśīle āpyāyanaśīlāni
Vocativeāpyāyanaśīla āpyāyanaśīle āpyāyanaśīlāni
Accusativeāpyāyanaśīlam āpyāyanaśīle āpyāyanaśīlāni
Instrumentalāpyāyanaśīlena āpyāyanaśīlābhyām āpyāyanaśīlaiḥ
Dativeāpyāyanaśīlāya āpyāyanaśīlābhyām āpyāyanaśīlebhyaḥ
Ablativeāpyāyanaśīlāt āpyāyanaśīlābhyām āpyāyanaśīlebhyaḥ
Genitiveāpyāyanaśīlasya āpyāyanaśīlayoḥ āpyāyanaśīlānām
Locativeāpyāyanaśīle āpyāyanaśīlayoḥ āpyāyanaśīleṣu

Compound āpyāyanaśīla -

Adverb -āpyāyanaśīlam -āpyāyanaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria