Declension table of ?āpyāyanaśīla

Deva

MasculineSingularDualPlural
Nominativeāpyāyanaśīlaḥ āpyāyanaśīlau āpyāyanaśīlāḥ
Vocativeāpyāyanaśīla āpyāyanaśīlau āpyāyanaśīlāḥ
Accusativeāpyāyanaśīlam āpyāyanaśīlau āpyāyanaśīlān
Instrumentalāpyāyanaśīlena āpyāyanaśīlābhyām āpyāyanaśīlaiḥ āpyāyanaśīlebhiḥ
Dativeāpyāyanaśīlāya āpyāyanaśīlābhyām āpyāyanaśīlebhyaḥ
Ablativeāpyāyanaśīlāt āpyāyanaśīlābhyām āpyāyanaśīlebhyaḥ
Genitiveāpyāyanaśīlasya āpyāyanaśīlayoḥ āpyāyanaśīlānām
Locativeāpyāyanaśīle āpyāyanaśīlayoḥ āpyāyanaśīleṣu

Compound āpyāyanaśīla -

Adverb -āpyāyanaśīlam -āpyāyanaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria