Declension table of ?āpyāyanavatā

Deva

FeminineSingularDualPlural
Nominativeāpyāyanavatā āpyāyanavate āpyāyanavatāḥ
Vocativeāpyāyanavate āpyāyanavate āpyāyanavatāḥ
Accusativeāpyāyanavatām āpyāyanavate āpyāyanavatāḥ
Instrumentalāpyāyanavatayā āpyāyanavatābhyām āpyāyanavatābhiḥ
Dativeāpyāyanavatāyai āpyāyanavatābhyām āpyāyanavatābhyaḥ
Ablativeāpyāyanavatāyāḥ āpyāyanavatābhyām āpyāyanavatābhyaḥ
Genitiveāpyāyanavatāyāḥ āpyāyanavatayoḥ āpyāyanavatānām
Locativeāpyāyanavatāyām āpyāyanavatayoḥ āpyāyanavatāsu

Adverb -āpyāyanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria