Declension table of ?āpyāyanavat

Deva

NeuterSingularDualPlural
Nominativeāpyāyanavat āpyāyanavantī āpyāyanavatī āpyāyanavanti
Vocativeāpyāyanavat āpyāyanavantī āpyāyanavatī āpyāyanavanti
Accusativeāpyāyanavat āpyāyanavantī āpyāyanavatī āpyāyanavanti
Instrumentalāpyāyanavatā āpyāyanavadbhyām āpyāyanavadbhiḥ
Dativeāpyāyanavate āpyāyanavadbhyām āpyāyanavadbhyaḥ
Ablativeāpyāyanavataḥ āpyāyanavadbhyām āpyāyanavadbhyaḥ
Genitiveāpyāyanavataḥ āpyāyanavatoḥ āpyāyanavatām
Locativeāpyāyanavati āpyāyanavatoḥ āpyāyanavatsu

Adverb -āpyāyanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria