Declension table of ?āpyāyanavat

Deva

MasculineSingularDualPlural
Nominativeāpyāyanavān āpyāyanavantau āpyāyanavantaḥ
Vocativeāpyāyanavan āpyāyanavantau āpyāyanavantaḥ
Accusativeāpyāyanavantam āpyāyanavantau āpyāyanavataḥ
Instrumentalāpyāyanavatā āpyāyanavadbhyām āpyāyanavadbhiḥ
Dativeāpyāyanavate āpyāyanavadbhyām āpyāyanavadbhyaḥ
Ablativeāpyāyanavataḥ āpyāyanavadbhyām āpyāyanavadbhyaḥ
Genitiveāpyāyanavataḥ āpyāyanavatoḥ āpyāyanavatām
Locativeāpyāyanavati āpyāyanavatoḥ āpyāyanavatsu

Compound āpyāyanavat -

Adverb -āpyāyanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria