Declension table of ?āpyāyana

Deva

MasculineSingularDualPlural
Nominativeāpyāyanaḥ āpyāyanau āpyāyanāḥ
Vocativeāpyāyana āpyāyanau āpyāyanāḥ
Accusativeāpyāyanam āpyāyanau āpyāyanān
Instrumentalāpyāyanena āpyāyanābhyām āpyāyanaiḥ āpyāyanebhiḥ
Dativeāpyāyanāya āpyāyanābhyām āpyāyanebhyaḥ
Ablativeāpyāyanāt āpyāyanābhyām āpyāyanebhyaḥ
Genitiveāpyāyanasya āpyāyanayoḥ āpyāyanānām
Locativeāpyāyane āpyāyanayoḥ āpyāyaneṣu

Compound āpyāyana -

Adverb -āpyāyanam -āpyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria