Declension table of ?āpūyita

Deva

NeuterSingularDualPlural
Nominativeāpūyitam āpūyite āpūyitāni
Vocativeāpūyita āpūyite āpūyitāni
Accusativeāpūyitam āpūyite āpūyitāni
Instrumentalāpūyitena āpūyitābhyām āpūyitaiḥ
Dativeāpūyitāya āpūyitābhyām āpūyitebhyaḥ
Ablativeāpūyitāt āpūyitābhyām āpūyitebhyaḥ
Genitiveāpūyitasya āpūyitayoḥ āpūyitānām
Locativeāpūyite āpūyitayoḥ āpūyiteṣu

Compound āpūyita -

Adverb -āpūyitam -āpūyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria