Declension table of ?āpūyita

Deva

MasculineSingularDualPlural
Nominativeāpūyitaḥ āpūyitau āpūyitāḥ
Vocativeāpūyita āpūyitau āpūyitāḥ
Accusativeāpūyitam āpūyitau āpūyitān
Instrumentalāpūyitena āpūyitābhyām āpūyitaiḥ āpūyitebhiḥ
Dativeāpūyitāya āpūyitābhyām āpūyitebhyaḥ
Ablativeāpūyitāt āpūyitābhyām āpūyitebhyaḥ
Genitiveāpūyitasya āpūyitayoḥ āpūyitānām
Locativeāpūyite āpūyitayoḥ āpūyiteṣu

Compound āpūyita -

Adverb -āpūyitam -āpūyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria