Declension table of ?āpūryamāṇapakṣa

Deva

MasculineSingularDualPlural
Nominativeāpūryamāṇapakṣaḥ āpūryamāṇapakṣau āpūryamāṇapakṣāḥ
Vocativeāpūryamāṇapakṣa āpūryamāṇapakṣau āpūryamāṇapakṣāḥ
Accusativeāpūryamāṇapakṣam āpūryamāṇapakṣau āpūryamāṇapakṣān
Instrumentalāpūryamāṇapakṣeṇa āpūryamāṇapakṣābhyām āpūryamāṇapakṣaiḥ āpūryamāṇapakṣebhiḥ
Dativeāpūryamāṇapakṣāya āpūryamāṇapakṣābhyām āpūryamāṇapakṣebhyaḥ
Ablativeāpūryamāṇapakṣāt āpūryamāṇapakṣābhyām āpūryamāṇapakṣebhyaḥ
Genitiveāpūryamāṇapakṣasya āpūryamāṇapakṣayoḥ āpūryamāṇapakṣāṇām
Locativeāpūryamāṇapakṣe āpūryamāṇapakṣayoḥ āpūryamāṇapakṣeṣu

Compound āpūryamāṇapakṣa -

Adverb -āpūryamāṇapakṣam -āpūryamāṇapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria