Declension table of ?āpūryamāṇā

Deva

FeminineSingularDualPlural
Nominativeāpūryamāṇā āpūryamāṇe āpūryamāṇāḥ
Vocativeāpūryamāṇe āpūryamāṇe āpūryamāṇāḥ
Accusativeāpūryamāṇām āpūryamāṇe āpūryamāṇāḥ
Instrumentalāpūryamāṇayā āpūryamāṇābhyām āpūryamāṇābhiḥ
Dativeāpūryamāṇāyai āpūryamāṇābhyām āpūryamāṇābhyaḥ
Ablativeāpūryamāṇāyāḥ āpūryamāṇābhyām āpūryamāṇābhyaḥ
Genitiveāpūryamāṇāyāḥ āpūryamāṇayoḥ āpūryamāṇānām
Locativeāpūryamāṇāyām āpūryamāṇayoḥ āpūryamāṇāsu

Adverb -āpūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria