Declension table of ?āpūryamāṇa

Deva

MasculineSingularDualPlural
Nominativeāpūryamāṇaḥ āpūryamāṇau āpūryamāṇāḥ
Vocativeāpūryamāṇa āpūryamāṇau āpūryamāṇāḥ
Accusativeāpūryamāṇam āpūryamāṇau āpūryamāṇān
Instrumentalāpūryamāṇena āpūryamāṇābhyām āpūryamāṇaiḥ āpūryamāṇebhiḥ
Dativeāpūryamāṇāya āpūryamāṇābhyām āpūryamāṇebhyaḥ
Ablativeāpūryamāṇāt āpūryamāṇābhyām āpūryamāṇebhyaḥ
Genitiveāpūryamāṇasya āpūryamāṇayoḥ āpūryamāṇānām
Locativeāpūryamāṇe āpūryamāṇayoḥ āpūryamāṇeṣu

Compound āpūryamāṇa -

Adverb -āpūryamāṇam -āpūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria