Declension table of ?āpūritā

Deva

FeminineSingularDualPlural
Nominativeāpūritā āpūrite āpūritāḥ
Vocativeāpūrite āpūrite āpūritāḥ
Accusativeāpūritām āpūrite āpūritāḥ
Instrumentalāpūritayā āpūritābhyām āpūritābhiḥ
Dativeāpūritāyai āpūritābhyām āpūritābhyaḥ
Ablativeāpūritāyāḥ āpūritābhyām āpūritābhyaḥ
Genitiveāpūritāyāḥ āpūritayoḥ āpūritānām
Locativeāpūritāyām āpūritayoḥ āpūritāsu

Adverb -āpūritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria