Declension table of ?āpūrita

Deva

NeuterSingularDualPlural
Nominativeāpūritam āpūrite āpūritāni
Vocativeāpūrita āpūrite āpūritāni
Accusativeāpūritam āpūrite āpūritāni
Instrumentalāpūritena āpūritābhyām āpūritaiḥ
Dativeāpūritāya āpūritābhyām āpūritebhyaḥ
Ablativeāpūritāt āpūritābhyām āpūritebhyaḥ
Genitiveāpūritasya āpūritayoḥ āpūritānām
Locativeāpūrite āpūritayoḥ āpūriteṣu

Compound āpūrita -

Adverb -āpūritam -āpūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria