Declension table of ?āpūrita

Deva

MasculineSingularDualPlural
Nominativeāpūritaḥ āpūritau āpūritāḥ
Vocativeāpūrita āpūritau āpūritāḥ
Accusativeāpūritam āpūritau āpūritān
Instrumentalāpūritena āpūritābhyām āpūritaiḥ āpūritebhiḥ
Dativeāpūritāya āpūritābhyām āpūritebhyaḥ
Ablativeāpūritāt āpūritābhyām āpūritebhyaḥ
Genitiveāpūritasya āpūritayoḥ āpūritānām
Locativeāpūrite āpūritayoḥ āpūriteṣu

Compound āpūrita -

Adverb -āpūritam -āpūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria