Declension table of ?āpūpya

Deva

NeuterSingularDualPlural
Nominativeāpūpyam āpūpye āpūpyāni
Vocativeāpūpya āpūpye āpūpyāni
Accusativeāpūpyam āpūpye āpūpyāni
Instrumentalāpūpyena āpūpyābhyām āpūpyaiḥ
Dativeāpūpyāya āpūpyābhyām āpūpyebhyaḥ
Ablativeāpūpyāt āpūpyābhyām āpūpyebhyaḥ
Genitiveāpūpyasya āpūpyayoḥ āpūpyānām
Locativeāpūpye āpūpyayoḥ āpūpyeṣu

Compound āpūpya -

Adverb -āpūpyam -āpūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria