Declension table of ?āpūpikā

Deva

FeminineSingularDualPlural
Nominativeāpūpikā āpūpike āpūpikāḥ
Vocativeāpūpike āpūpike āpūpikāḥ
Accusativeāpūpikām āpūpike āpūpikāḥ
Instrumentalāpūpikayā āpūpikābhyām āpūpikābhiḥ
Dativeāpūpikāyai āpūpikābhyām āpūpikābhyaḥ
Ablativeāpūpikāyāḥ āpūpikābhyām āpūpikābhyaḥ
Genitiveāpūpikāyāḥ āpūpikayoḥ āpūpikānām
Locativeāpūpikāyām āpūpikayoḥ āpūpikāsu

Adverb -āpūpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria