Declension table of ?āpūṣa

Deva

NeuterSingularDualPlural
Nominativeāpūṣam āpūṣe āpūṣāṇi
Vocativeāpūṣa āpūṣe āpūṣāṇi
Accusativeāpūṣam āpūṣe āpūṣāṇi
Instrumentalāpūṣeṇa āpūṣābhyām āpūṣaiḥ
Dativeāpūṣāya āpūṣābhyām āpūṣebhyaḥ
Ablativeāpūṣāt āpūṣābhyām āpūṣebhyaḥ
Genitiveāpūṣasya āpūṣayoḥ āpūṣāṇām
Locativeāpūṣe āpūṣayoḥ āpūṣeṣu

Compound āpūṣa -

Adverb -āpūṣam -āpūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria