Declension table of āptaśrutiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āptaśrutiḥ | āptaśrutī | āptaśrutayaḥ |
Vocative | āptaśrute | āptaśrutī | āptaśrutayaḥ |
Accusative | āptaśrutim | āptaśrutī | āptaśrutīḥ |
Instrumental | āptaśrutyā | āptaśrutibhyām | āptaśrutibhiḥ |
Dative | āptaśrutyai āptaśrutaye | āptaśrutibhyām | āptaśrutibhyaḥ |
Ablative | āptaśrutyāḥ āptaśruteḥ | āptaśrutibhyām | āptaśrutibhyaḥ |
Genitive | āptaśrutyāḥ āptaśruteḥ | āptaśrutyoḥ | āptaśrutīnām |
Locative | āptaśrutyām āptaśrutau | āptaśrutyoḥ | āptaśrutiṣu |