Declension table of ?āptavarga

Deva

MasculineSingularDualPlural
Nominativeāptavargaḥ āptavargau āptavargāḥ
Vocativeāptavarga āptavargau āptavargāḥ
Accusativeāptavargam āptavargau āptavargān
Instrumentalāptavargeṇa āptavargābhyām āptavargaiḥ āptavargebhiḥ
Dativeāptavargāya āptavargābhyām āptavargebhyaḥ
Ablativeāptavargāt āptavargābhyām āptavargebhyaḥ
Genitiveāptavargasya āptavargayoḥ āptavargāṇām
Locativeāptavarge āptavargayoḥ āptavargeṣu

Compound āptavarga -

Adverb -āptavargam -āptavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria