Declension table of āptavargaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āptavargaḥ | āptavargau | āptavargāḥ |
Vocative | āptavarga | āptavargau | āptavargāḥ |
Accusative | āptavargam | āptavargau | āptavargān |
Instrumental | āptavargeṇa | āptavargābhyām | āptavargaiḥ |
Dative | āptavargāya | āptavargābhyām | āptavargebhyaḥ |
Ablative | āptavargāt | āptavargābhyām | āptavargebhyaḥ |
Genitive | āptavargasya | āptavargayoḥ | āptavargāṇām |
Locative | āptavarge | āptavargayoḥ | āptavargeṣu |