Declension table of ?āptavācā

Deva

FeminineSingularDualPlural
Nominativeāptavācā āptavāce āptavācāḥ
Vocativeāptavāce āptavāce āptavācāḥ
Accusativeāptavācām āptavāce āptavācāḥ
Instrumentalāptavācayā āptavācābhyām āptavācābhiḥ
Dativeāptavācāyai āptavācābhyām āptavācābhyaḥ
Ablativeāptavācāyāḥ āptavācābhyām āptavācābhyaḥ
Genitiveāptavācāyāḥ āptavācayoḥ āptavācānām
Locativeāptavācāyām āptavācayoḥ āptavācāsu

Adverb -āptavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria