Declension table of ?āptavāc

Deva

NeuterSingularDualPlural
Nominativeāptavāk āptavācī āptavāñci
Vocativeāptavāk āptavācī āptavāñci
Accusativeāptavāñcam āptavācī āptavāñci
Instrumentalāptavācā āptavāgbhyām āptavāgbhiḥ
Dativeāptavāce āptavāgbhyām āptavāgbhyaḥ
Ablativeāptavācaḥ āptavāgbhyām āptavāgbhyaḥ
Genitiveāptavācaḥ āptavācoḥ āptavācām
Locativeāptavāci āptavācoḥ āptavākṣu

Compound āptavāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria