Declension table of ?āptavāc

Deva

FeminineSingularDualPlural
Nominativeāptavāk āptavācau āptavācaḥ
Vocativeāptavāk āptavācau āptavācaḥ
Accusativeāptavācam āptavācau āptavācaḥ
Instrumentalāptavācā āptavāgbhyām āptavāgbhiḥ
Dativeāptavāce āptavāgbhyām āptavāgbhyaḥ
Ablativeāptavācaḥ āptavāgbhyām āptavāgbhyaḥ
Genitiveāptavācaḥ āptavācoḥ āptavācām
Locativeāptavāci āptavācoḥ āptavākṣu

Compound āptavāk -

Adverb -āptavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria