Declension table of ?āptakārin

Deva

NeuterSingularDualPlural
Nominativeāptakāri āptakāriṇī āptakārīṇi
Vocativeāptakārin āptakāri āptakāriṇī āptakārīṇi
Accusativeāptakāri āptakāriṇī āptakārīṇi
Instrumentalāptakāriṇā āptakāribhyām āptakāribhiḥ
Dativeāptakāriṇe āptakāribhyām āptakāribhyaḥ
Ablativeāptakāriṇaḥ āptakāribhyām āptakāribhyaḥ
Genitiveāptakāriṇaḥ āptakāriṇoḥ āptakāriṇām
Locativeāptakāriṇi āptakāriṇoḥ āptakāriṣu

Compound āptakāri -

Adverb -āptakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria