Declension table of ?āptakārin

Deva

MasculineSingularDualPlural
Nominativeāptakārī āptakāriṇau āptakāriṇaḥ
Vocativeāptakārin āptakāriṇau āptakāriṇaḥ
Accusativeāptakāriṇam āptakāriṇau āptakāriṇaḥ
Instrumentalāptakāriṇā āptakāribhyām āptakāribhiḥ
Dativeāptakāriṇe āptakāribhyām āptakāribhyaḥ
Ablativeāptakāriṇaḥ āptakāribhyām āptakāribhyaḥ
Genitiveāptakāriṇaḥ āptakāriṇoḥ āptakāriṇām
Locativeāptakāriṇi āptakāriṇoḥ āptakāriṣu

Compound āptakāri -

Adverb -āptakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria