Declension table of āptakārinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āptakārī | āptakāriṇau | āptakāriṇaḥ |
Vocative | āptakārin | āptakāriṇau | āptakāriṇaḥ |
Accusative | āptakāriṇam | āptakāriṇau | āptakāriṇaḥ |
Instrumental | āptakāriṇā | āptakāribhyām | āptakāribhiḥ |
Dative | āptakāriṇe | āptakāribhyām | āptakāribhyaḥ |
Ablative | āptakāriṇaḥ | āptakāribhyām | āptakāribhyaḥ |
Genitive | āptakāriṇaḥ | āptakāriṇoḥ | āptakāriṇām |
Locative | āptakāriṇi | āptakāriṇoḥ | āptakāriṣu |