Declension table of ?āptakāriṇī

Deva

FeminineSingularDualPlural
Nominativeāptakāriṇī āptakāriṇyau āptakāriṇyaḥ
Vocativeāptakāriṇi āptakāriṇyau āptakāriṇyaḥ
Accusativeāptakāriṇīm āptakāriṇyau āptakāriṇīḥ
Instrumentalāptakāriṇyā āptakāriṇībhyām āptakāriṇībhiḥ
Dativeāptakāriṇyai āptakāriṇībhyām āptakāriṇībhyaḥ
Ablativeāptakāriṇyāḥ āptakāriṇībhyām āptakāriṇībhyaḥ
Genitiveāptakāriṇyāḥ āptakāriṇyoḥ āptakāriṇīnām
Locativeāptakāriṇyām āptakāriṇyoḥ āptakāriṇīṣu

Compound āptakāriṇi - āptakāriṇī -

Adverb -āptakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria