Declension table of āptakṛtā

Deva

FeminineSingularDualPlural
Nominativeāptakṛtā āptakṛte āptakṛtāḥ
Vocativeāptakṛte āptakṛte āptakṛtāḥ
Accusativeāptakṛtām āptakṛte āptakṛtāḥ
Instrumentalāptakṛtayā āptakṛtābhyām āptakṛtābhiḥ
Dativeāptakṛtāyai āptakṛtābhyām āptakṛtābhyaḥ
Ablativeāptakṛtāyāḥ āptakṛtābhyām āptakṛtābhyaḥ
Genitiveāptakṛtāyāḥ āptakṛtayoḥ āptakṛtānām
Locativeāptakṛtāyām āptakṛtayoḥ āptakṛtāsu

Adverb -āptakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria