Declension table of āptakṛt

Deva

NeuterSingularDualPlural
Nominativeāptakṛt āptakṛtī āptakṛnti
Vocativeāptakṛt āptakṛtī āptakṛnti
Accusativeāptakṛt āptakṛtī āptakṛnti
Instrumentalāptakṛtā āptakṛdbhyām āptakṛdbhiḥ
Dativeāptakṛte āptakṛdbhyām āptakṛdbhyaḥ
Ablativeāptakṛtaḥ āptakṛdbhyām āptakṛdbhyaḥ
Genitiveāptakṛtaḥ āptakṛtoḥ āptakṛtām
Locativeāptakṛti āptakṛtoḥ āptakṛtsu

Compound āptakṛt -

Adverb -āptakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria