Declension table of ?āptagarvā

Deva

FeminineSingularDualPlural
Nominativeāptagarvā āptagarve āptagarvāḥ
Vocativeāptagarve āptagarve āptagarvāḥ
Accusativeāptagarvām āptagarve āptagarvāḥ
Instrumentalāptagarvayā āptagarvābhyām āptagarvābhiḥ
Dativeāptagarvāyai āptagarvābhyām āptagarvābhyaḥ
Ablativeāptagarvāyāḥ āptagarvābhyām āptagarvābhyaḥ
Genitiveāptagarvāyāḥ āptagarvayoḥ āptagarvāṇām
Locativeāptagarvāyām āptagarvayoḥ āptagarvāsu

Adverb -āptagarvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria