Declension table of ?āptagarva

Deva

NeuterSingularDualPlural
Nominativeāptagarvam āptagarve āptagarvāṇi
Vocativeāptagarva āptagarve āptagarvāṇi
Accusativeāptagarvam āptagarve āptagarvāṇi
Instrumentalāptagarveṇa āptagarvābhyām āptagarvaiḥ
Dativeāptagarvāya āptagarvābhyām āptagarvebhyaḥ
Ablativeāptagarvāt āptagarvābhyām āptagarvebhyaḥ
Genitiveāptagarvasya āptagarvayoḥ āptagarvāṇām
Locativeāptagarve āptagarvayoḥ āptagarveṣu

Compound āptagarva -

Adverb -āptagarvam -āptagarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria