Declension table of āptagarvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āptagarvam | āptagarve | āptagarvāṇi |
Vocative | āptagarva | āptagarve | āptagarvāṇi |
Accusative | āptagarvam | āptagarve | āptagarvāṇi |
Instrumental | āptagarveṇa | āptagarvābhyām | āptagarvaiḥ |
Dative | āptagarvāya | āptagarvābhyām | āptagarvebhyaḥ |
Ablative | āptagarvāt | āptagarvābhyām | āptagarvebhyaḥ |
Genitive | āptagarvasya | āptagarvayoḥ | āptagarvāṇām |
Locative | āptagarve | āptagarvayoḥ | āptagarveṣu |