Declension table of ?āptagarva

Deva

MasculineSingularDualPlural
Nominativeāptagarvaḥ āptagarvau āptagarvāḥ
Vocativeāptagarva āptagarvau āptagarvāḥ
Accusativeāptagarvam āptagarvau āptagarvān
Instrumentalāptagarveṇa āptagarvābhyām āptagarvaiḥ āptagarvebhiḥ
Dativeāptagarvāya āptagarvābhyām āptagarvebhyaḥ
Ablativeāptagarvāt āptagarvābhyām āptagarvebhyaḥ
Genitiveāptagarvasya āptagarvayoḥ āptagarvāṇām
Locativeāptagarve āptagarvayoḥ āptagarveṣu

Compound āptagarva -

Adverb -āptagarvam -āptagarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria