Declension table of āptagarvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āptagarvaḥ | āptagarvau | āptagarvāḥ |
Vocative | āptagarva | āptagarvau | āptagarvāḥ |
Accusative | āptagarvam | āptagarvau | āptagarvān |
Instrumental | āptagarveṇa | āptagarvābhyām | āptagarvaiḥ |
Dative | āptagarvāya | āptagarvābhyām | āptagarvebhyaḥ |
Ablative | āptagarvāt | āptagarvābhyām | āptagarvebhyaḥ |
Genitive | āptagarvasya | āptagarvayoḥ | āptagarvāṇām |
Locative | āptagarve | āptagarvayoḥ | āptagarveṣu |