Declension table of āptagarva

Deva

MasculineSingularDualPlural
Nominativeāptagarvaḥ āptagarvau āptagarvāḥ
Vocativeāptagarva āptagarvau āptagarvāḥ
Accusativeāptagarvam āptagarvau āptagarvān
Instrumentalāptagarveṇa āptagarvābhyām āptagarvaiḥ
Dativeāptagarvāya āptagarvābhyām āptagarvebhyaḥ
Ablativeāptagarvāt āptagarvābhyām āptagarvebhyaḥ
Genitiveāptagarvasya āptagarvayoḥ āptagarvāṇām
Locativeāptagarve āptagarvayoḥ āptagarveṣu

Compound āptagarva -

Adverb -āptagarvam -āptagarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria