Declension table of ?āptagarbhā

Deva

FeminineSingularDualPlural
Nominativeāptagarbhā āptagarbhe āptagarbhāḥ
Vocativeāptagarbhe āptagarbhe āptagarbhāḥ
Accusativeāptagarbhām āptagarbhe āptagarbhāḥ
Instrumentalāptagarbhayā āptagarbhābhyām āptagarbhābhiḥ
Dativeāptagarbhāyai āptagarbhābhyām āptagarbhābhyaḥ
Ablativeāptagarbhāyāḥ āptagarbhābhyām āptagarbhābhyaḥ
Genitiveāptagarbhāyāḥ āptagarbhayoḥ āptagarbhāṇām
Locativeāptagarbhāyām āptagarbhayoḥ āptagarbhāsu

Adverb -āptagarbham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria