Declension table of ?āptadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeāptadakṣiṇā āptadakṣiṇe āptadakṣiṇāḥ
Vocativeāptadakṣiṇe āptadakṣiṇe āptadakṣiṇāḥ
Accusativeāptadakṣiṇām āptadakṣiṇe āptadakṣiṇāḥ
Instrumentalāptadakṣiṇayā āptadakṣiṇābhyām āptadakṣiṇābhiḥ
Dativeāptadakṣiṇāyai āptadakṣiṇābhyām āptadakṣiṇābhyaḥ
Ablativeāptadakṣiṇāyāḥ āptadakṣiṇābhyām āptadakṣiṇābhyaḥ
Genitiveāptadakṣiṇāyāḥ āptadakṣiṇayoḥ āptadakṣiṇānām
Locativeāptadakṣiṇāyām āptadakṣiṇayoḥ āptadakṣiṇāsu

Adverb -āptadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria