Declension table of āptacchandasā

Deva

FeminineSingularDualPlural
Nominativeāptacchandasā āptacchandase āptacchandasāḥ
Vocativeāptacchandase āptacchandase āptacchandasāḥ
Accusativeāptacchandasām āptacchandase āptacchandasāḥ
Instrumentalāptacchandasayā āptacchandasābhyām āptacchandasābhiḥ
Dativeāptacchandasāyai āptacchandasābhyām āptacchandasābhyaḥ
Ablativeāptacchandasāyāḥ āptacchandasābhyām āptacchandasābhyaḥ
Genitiveāptacchandasāyāḥ āptacchandasayoḥ āptacchandasānām
Locativeāptacchandasāyām āptacchandasayoḥ āptacchandasāsu

Adverb -āptacchandasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria