Declension table of āptacchandasāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āptacchandasā | āptacchandase | āptacchandasāḥ |
Vocative | āptacchandase | āptacchandase | āptacchandasāḥ |
Accusative | āptacchandasām | āptacchandase | āptacchandasāḥ |
Instrumental | āptacchandasayā | āptacchandasābhyām | āptacchandasābhiḥ |
Dative | āptacchandasāyai | āptacchandasābhyām | āptacchandasābhyaḥ |
Ablative | āptacchandasāyāḥ | āptacchandasābhyām | āptacchandasābhyaḥ |
Genitive | āptacchandasāyāḥ | āptacchandasayoḥ | āptacchandasānām |
Locative | āptacchandasāyām | āptacchandasayoḥ | āptacchandasāsu |