Declension table of āptacchandasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āptacchandaḥ | āptacchandasī | āptacchandāṃsi |
Vocative | āptacchandaḥ | āptacchandasī | āptacchandāṃsi |
Accusative | āptacchandaḥ | āptacchandasī | āptacchandāṃsi |
Instrumental | āptacchandasā | āptacchandobhyām | āptacchandobhiḥ |
Dative | āptacchandase | āptacchandobhyām | āptacchandobhyaḥ |
Ablative | āptacchandasaḥ | āptacchandobhyām | āptacchandobhyaḥ |
Genitive | āptacchandasaḥ | āptacchandasoḥ | āptacchandasām |
Locative | āptacchandasi | āptacchandasoḥ | āptacchandaḥsu |