Declension table of āptacchandas

Deva

MasculineSingularDualPlural
Nominativeāptacchandāḥ āptacchandasau āptacchandasaḥ
Vocativeāptacchandaḥ āptacchandasau āptacchandasaḥ
Accusativeāptacchandasam āptacchandasau āptacchandasaḥ
Instrumentalāptacchandasā āptacchandobhyām āptacchandobhiḥ
Dativeāptacchandase āptacchandobhyām āptacchandobhyaḥ
Ablativeāptacchandasaḥ āptacchandobhyām āptacchandobhyaḥ
Genitiveāptacchandasaḥ āptacchandasoḥ āptacchandasām
Locativeāptacchandasi āptacchandasoḥ āptacchandaḥsu

Compound āptacchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria