Declension table of āptabhāva

Deva

MasculineSingularDualPlural
Nominativeāptabhāvaḥ āptabhāvau āptabhāvāḥ
Vocativeāptabhāva āptabhāvau āptabhāvāḥ
Accusativeāptabhāvam āptabhāvau āptabhāvān
Instrumentalāptabhāvena āptabhāvābhyām āptabhāvaiḥ
Dativeāptabhāvāya āptabhāvābhyām āptabhāvebhyaḥ
Ablativeāptabhāvāt āptabhāvābhyām āptabhāvebhyaḥ
Genitiveāptabhāvasya āptabhāvayoḥ āptabhāvānām
Locativeāptabhāve āptabhāvayoḥ āptabhāveṣu

Compound āptabhāva -

Adverb -āptabhāvam -āptabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria