Declension table of āptabhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āptabhāvaḥ | āptabhāvau | āptabhāvāḥ |
Vocative | āptabhāva | āptabhāvau | āptabhāvāḥ |
Accusative | āptabhāvam | āptabhāvau | āptabhāvān |
Instrumental | āptabhāvena | āptabhāvābhyām | āptabhāvaiḥ |
Dative | āptabhāvāya | āptabhāvābhyām | āptabhāvebhyaḥ |
Ablative | āptabhāvāt | āptabhāvābhyām | āptabhāvebhyaḥ |
Genitive | āptabhāvasya | āptabhāvayoḥ | āptabhāvānām |
Locative | āptabhāve | āptabhāvayoḥ | āptabhāveṣu |