Declension table of āptādhīnāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āptādhīnā | āptādhīne | āptādhīnāḥ |
Vocative | āptādhīne | āptādhīne | āptādhīnāḥ |
Accusative | āptādhīnām | āptādhīne | āptādhīnāḥ |
Instrumental | āptādhīnayā | āptādhīnābhyām | āptādhīnābhiḥ |
Dative | āptādhīnāyai | āptādhīnābhyām | āptādhīnābhyaḥ |
Ablative | āptādhīnāyāḥ | āptādhīnābhyām | āptādhīnābhyaḥ |
Genitive | āptādhīnāyāḥ | āptādhīnayoḥ | āptādhīnānām |
Locative | āptādhīnāyām | āptādhīnayoḥ | āptādhīnāsu |