Declension table of āptādhīnā

Deva

FeminineSingularDualPlural
Nominativeāptādhīnā āptādhīne āptādhīnāḥ
Vocativeāptādhīne āptādhīne āptādhīnāḥ
Accusativeāptādhīnām āptādhīne āptādhīnāḥ
Instrumentalāptādhīnayā āptādhīnābhyām āptādhīnābhiḥ
Dativeāptādhīnāyai āptādhīnābhyām āptādhīnābhyaḥ
Ablativeāptādhīnāyāḥ āptādhīnābhyām āptādhīnābhyaḥ
Genitiveāptādhīnāyāḥ āptādhīnayoḥ āptādhīnānām
Locativeāptādhīnāyām āptādhīnayoḥ āptādhīnāsu

Adverb -āptādhīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria