Declension table of ?āptādhīna

Deva

NeuterSingularDualPlural
Nominativeāptādhīnam āptādhīne āptādhīnāni
Vocativeāptādhīna āptādhīne āptādhīnāni
Accusativeāptādhīnam āptādhīne āptādhīnāni
Instrumentalāptādhīnena āptādhīnābhyām āptādhīnaiḥ
Dativeāptādhīnāya āptādhīnābhyām āptādhīnebhyaḥ
Ablativeāptādhīnāt āptādhīnābhyām āptādhīnebhyaḥ
Genitiveāptādhīnasya āptādhīnayoḥ āptādhīnānām
Locativeāptādhīne āptādhīnayoḥ āptādhīneṣu

Compound āptādhīna -

Adverb -āptādhīnam -āptādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria